HOME
更新情報
研究資料
業績一覧
リンク
文献案内

金剛般若経

# Vajracchedikâ Prajñâpâramitâ (SERIE ORIENTALE ROMA XIII) edited by Edward Conze,Roma, 1957.
# Version : 0.11
# Last updated June 20, 2004.
# Input and revised by KOUDA Ryoshu.
# I have corrected some typos and some wrong word-divisions, but have not proofread the text.
# This file may be freely distributed and used for scholarly purposes.
# Use for commercial purposes is prohibited.
# The present e-text is not completely proof-read and as such does not have the same standard of reliability as printed versions.

# 上記テキストをもとに,誤植・Sandhiの改変などを任意に行ったものです。誤植があまりに多いため,言及せずに勝手に改変致しました。
# 打ち間違い等多々あるものと存じます。Conze本として引用する際は,必ず原本に当たって下さい。入力者(古宇田亮修)は,内容に関して一切保証致しません。
# 外連声の分解はイコール(=)で示し,複合語の分解はハイフン(-)で示しました。頁を示す記号は,単語が終わった箇所に移動しました。

[p. 27]
नमो भगवत्यै आर्यप्र्ज्ञापामितायै.
1. एवं मया श्रुतम् एकस्मिन् समये. भगवाञ् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्य=आरामे महता भिक्षु-संघेन सार्द्धम् अर्धत्रयोदशभिर्भिक्षु-शतैः सम्बहुलैश् च बोधिसत्त्वैर् महासत्त्वैः. अथ खलु भगवन् (रेअद्भगवाञ्) श्रावस्तीं महा-नगरीं पिण्डाय चरित्वा कृत-भक्त-कृत्यःपश्चाद्भक्त-पिण्डपात--प्रतिक्रान्तः पात्र-चीवरं प्रतिशाम्य पादौ प्रक्षल्य न्यषीदत्प्रज्ञप्त एव=आसने पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिमुपस्थाप्य. अथ खलु सम्बहुला भिक्षवो येन भगवांस् तेन=उपसम्क्रममुपसम्क्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तंत्रिष्प्रदक्षिणीकृत्य=एकान्ते न्यषीदन्.
2. तेन खलु पुनः समयेन=आयुष्मान् सुभूतिस् तस्याम् एव पर्षदि सम्निपतितो ऽभूत्संनिषण्णः. अथ खल्व् आयुष्मान् सुभूतिर् उत्थाय=आसनाद्, एकांसम् उत्तरासङ्गंकृत्वा, दक्षिणं जानु-मण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेन=अञ्जलिंप्रणम्य भगवन्तम् एतद् अवोचत् :
आश्चर्यं भगवम् परम-आश्चर्यं सुगत, यावद् एव तथागतेन=अर्हतासम्यक्सम्बुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेण=अनुग्रहेण.आश्चर्यं [p. 28] भगवन् यावद् एव तथागतेन=अर्हता सम्यक्सम्बुद्धेन बोधिसत्त्वामहासत्त्वाः परीन्दिताः परमया परीन्दनया. तत् कथं भगवन्बोधिसत्त्व-यान-सम्प्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथंप्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम् ?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् : साधु साधु सुभूते, एवमेतद् यथा वदसि. अनुपरिगृहीतास् तथागतेन बोधिसत्त्वा महासत्त्वाःपरमेण=अनुग्रहेण, परीन्दितास् तथागतेन बोधिसत्त्वा महासत्त्वाः परमयापरीन्दनया. तेन हि सुभूते शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये ऽहं तेयथा बोधिसत्त्व-यान-सम्प्रस्थितेन स्थातव्यं यथा प्रति पत्तव्यं यथा चित्तंप्रग्रहीतव्यं.
एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीत्.
3. भगवान् एतद् अवोचत् : इह सुभूते बोधिसत्त्व-यान-सम्प्रस्थितेन=एवं चित्तंउत्पाद्दयितव्यम् : यावन्तः सुभूते सत्त्वाः सत्त्वधातौ सत्त्व-सम्ग्रहेण संगृहीताअण्ड-जा वा जरायु-जा वा संस्वेद-जा वौपपादुका वा, रूपिणो वा=अरूपिणो वा,संज्ञिनो वा=असंज्ञिनो वा न=एव संज्ञिनो न=असंज्ञिनो वा, यावन् (read यावान्) कश्चित्सत्त्वधातु-प्रज्ञप्यमाणः प्रज्ञाप्यते, ते च मया सर्वे ऽनुपधिशेषे [p. 29]निर्वाण-धातौ परिनिर्वापयितव्याः. एवं अपरिमाणन् (read अपरिमाणान्) अपि सत्त्वान्परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? सचेत् सुभूतेबोधिसत्त्वस्य सत्त्व-संज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः. तत् कस्य हेतोः नस सुभूते बोधिसत्त्वो वक्तव्यो यस्य=आत्म-संज्ञा प्रवर्तेत, सत्त्व-संज्ञा वाजीव-संज्ञा वा पुद्गल-संज्ञा वा प्रवर्तेत.
4. अपित् तु खलु पुनः सुभूते न बोधिसत्त्वेन वस्तु-प्रतिष्ठितेन दानं दातव्यम्, नक्वचित् प्रतिष्ठितेन दानं दातव्यम्, न रूप-प्रतिष्ठितेन दानं दातव्यम्, नशब्द-दन्ध-रस-स्प्रष्टय-धर्मेषु प्रतिष्ठितेन दानं दातव्यम्. एवं हि सुभूतेबोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्त-संज्ञायाम् अपि प्रतितिष्ठेत्.तत् कस्य हेतोः? यः सुभूते ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्य-स्कन्धस्यन सुकरं प्रमाणम् उद्ग्रहीतुम्. तत् किं मन्यसे सुभूते सुकरं पूर्वस्यां दिश्याकाशस्य प्रमाणम् उद्ग्रहीतुम्?
सुभूतिर् आह : नो हि=इदं भगवान् (read bhagavan).
भगवान् आह : एवम् दक्षिण-पश्चिम-उत्तर-आस्वध-ऊर्ध्वं दिग्विदिक्षु समन्ताद्दशसु दिक्षु सुकरम् आकाशस्य प्रमाणम् उद्ग्रहीतुम्?
सुभूतिर् आह : नो हि=इदं भगवन्.
[p. 30] भगवान् आह : एवम् एव सुभूते यो बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति,तस्य सुभूते पुण्य-स्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम्. एवं हि सुभूतेबोधिसत्त्व-यान-सम्प्रस्थितेन दानं दातव्यं यथा न निमित-संज्ञायाम् अपिप्रतितिष्ठेत्.
5. तत् किं मन्यसे सुभूते लक्षण-सम्पदा तथागतो द्रष्टव्यः?
सुभूतिर् आह : नो हि=इदं भगवन्श् न लक्षण-सम्पदा तथागतो द्रष्टव्यःं तत्कस्य हेतोः? या सा भगवन् लक्षण-सम्पत् तथागतेन भाषितासा=एव=अलक्षण-सम्पत्. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् : यावत्सुभूते लक्षण-सम्पत् तावन् मृषा, यावद् अलक्षण-सम्पत् तावन् न मृषा=इति हिलक्षण-अलक्षणतस् तथागतो द्रष्टव्यः.
6. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : अस्ति भगवन् केचित् सत्त्वाभविष्यन्त्य् अनागते ऽध्वनि पश्चिमे काले समये पश्चिमायां पञ्च-शत्यांसद्-धर्म-विप्रलोप-काले वर्तमाने, य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषुभाष्यमाणेषु भूत-संज्ञाम् उत्पादयिष्यन्ति?
भगवान् आह : मा सुभूते त्वम् एवं वोचः. अस्ति केचित् सत्त्वा भविष्यन्त्य् अनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्-धर्म-विप्रलोपेवर्तमानेश् य इमेष्व् एवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूत-संज्ञामुत्पादयिष्यन्ति. अपि तु खलु पुनः सुभूते भविष्यन्त्य् अनागते ऽध्वनि बोधिसत्त्वामहासत्त्वाः पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्च-शत्यांसद्-धर्म-विप्रलोपे [p. 31] वरतमाने गुणवन्तः शीलवन्तः प्रज्ञवन्तश् चभविष्यन्ति, य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषु भाष्यमाणेषु भूतसंज्ञम् (रेअद्भूतसंज्ञाम्) उत्पादयिष्यन्तिं न खलु पुनस् ते सुभूते बोधिसत्त्वा महासत्त्वाएक-बुद्ध-पर्युपासिता भविष्यन्ति, न=एक-बुद्ध-अवरोपित-कुशल-मूला भविष्यन्ति,अपि तु खलु पुनः सुभूते अनेक-बुद्ध-शतसहस्र-पर्युपासिताअनेक-बुद्ध-शतसहस्र-अवरोपित-कुशल-मूलास् ते बोधिसत्त्वा महासत्त्वा भविष्यन्तिश्य इमेष्व् एवंरूपेषु सूत्रान्त-पदेषु भाष्यमानेष्व् एक-चित्त-प्रसादम् अपिप्रतिलप्स्यन्तें ज्ञातास् ते सुभूते तथागतेन बुद्ध-ज्ञानेन, दृष्टास् ते सुभूतेतथागतेन बुद्ध-चक्षुषा, बुद्धास् ते सुभूते तथागतेन. सर्वे ते सुभूतेऽप्रमेयम् असम्ख्येयं पुण्यस्कन्धं प्रसविष्यन्ति प्रतिग्रहीष्यन्ति. तत् कस्य हेतोः? नहि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानाम् आत्म-संज्ञा प्रवर्तते. न=अपि तेषांसुभूते बोधिसत्त्वानां महासत्त्वानां धर्म-संज्ञा प्रवर्तते, एवंन=अधर्म-संज्ञां. न=अपि तेषां सुभूते संज्ञा न=असंज्ञा प्रवर्तते. तत् कस्यहेतोः? सचेत् सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां धर्म-संज्ञा प्रवर्तेत, सएव तेषाम् आत्म-ग्राहो भवेत्, सत्त्व-ग्राहः पुद्गल-ग्राहो भवेत्. सचेदधर्म-संज्ञा प्रवर्तेत, स एव तेषाम् आत्म-ग्राहो भवेत्, सत्त्व-ग्राहो जीव-ग्राहःपुद्गल-ग्राह [p. 32] इति. तत् कस्य हेतोः? न खलु पुनः सुभूते बोधिसत्त्वेनमहासत्त्वेन धर्म उद्ग्रहीतव्यो न=अधर्मः. तस्माद् इयं तथागतेन सन्धाय वाग्भाषिता : कोलोपमं धर्म-पर्यायम् अजानद्भिर् धर्मा एव प्रहातव्याः प्रागेव=अधर्मा इति.
7. पुनर् अपरं भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् : तत् किं मन्यसे सुभूते,अस्ति स कश्चिद् धर्मो यस् तथागतेन=अनुत्तरा सम्यक्सम्बोधिर् इत्य् अभिसम्बुद्धः,कश्चिद् वा धर्मस् तथागतेन देशितः?
एवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : यथा=अहम् भगवन् भगवतोभाषितस्य=अर्थम् आजानामि, न=अस्ति स कश्चिद् धर्मो यस् तथागतेन=अनुत्तरासम्यक्सम्बोधिर् इत्य् अभिसम्बुद्धः, न=अस्ति धर्मो यस् तथागतेन देशितः. तत् कस्यहेतोः ? यो ऽसौ तथागतेन धर्मो ऽभिसम्बुद्धो देशितो वा, अग्राह्यः सो ऽनभिलप्यः,[p. 33] न स धर्मो न=अधर्मः. तत् कस्य हेतोः ? असंस्कृत-प्रभाविता ह्यार्य-पुद्गलाः.
8. भगवान् आह : तत् किं मन्यसे सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा=इमंत्रिसाहस्रमहासाहस्रम् लोकधातुं सप्त-रत्नपरिपूर्णं कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यो दानं दद्यात्, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्य-स्कन्धम् प्रसुनुयात् ?
सुभूतिर् आह : बहु भगवन् बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततो निदानंपुण्य-स्कन्धं प्रसुनुयात्. तत् कस्य हेतोः ? यो ऽसौ भगवन् पुण्य-स्कन्धस्तथागतेन भाषितःश् a-स्कन्धः स तथागतेन भाषितः. तस्मात् तथागतो भाषते :पुण्य-स्कन्धः पुण्य-स्कन्ध इति.
भगवान् आह : यश् च खलु पुनः सुभूते कुलपुत्रो वा खुलदुहिता वा=इमंत्रिसाहस्रमहासाहस्रं लोकधातुं सप्त-रत्न-परिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यो दानं दद्यात्, यश् च=इतो धर्म-पर्यायाद् अन्तशश्चतुष्पादिकाम् अपि गाथाम् उद्गृह्य प्रेभ्यो विस्तरेण देशयेत् सम्प्रकाशयेद्, अयम् एवततो निदानं बहुतरं पुण्य-स्कन्धं प्रसुनुयाद् अप्रमेयम् असंख्येयम्. तत् कस्यहेतोः ? अतो निर्जाता हि सुभूते तथागतानाम् अर्हतां सम्यक्सम्बुद्धानाम् अनुत्तरासम्यक्सम्बोधिर्, अतो निर्जाताश् च बुद्धा भगवन्तः. तत् कस्य हेतोः ? बुद्धधर्माबुद्धधर्मा इति सुभूते ऽबुद्धधर्माश् च=एव ते तथागतेन भाषिताः. तेन=उच्यन्तेबुद्धधर्मा इति.
9a) तत् किं मन्यसे सुभूते, अपि नु [p. 34] स्रोत-आपन्नस्य=एवं भवति : मयास्रोत-आपत्ति-फलं प्राप्तम् इति ?
सुभूतिर् आह : नो हि=इदं भगवन्, न स्रोत-आपन्नस्य=एवं भवति : मयास्रोत-आपत्ति-फलं प्राप्तम् इति. तत् कस्य हेतोः ? न न हि स भगवन् कंचिद् धर्ममापन्नः. तेन=उच्यते स्रोत-आपन्न इति. न रूपम् आपन्नो न शब्दान् न गन्धान् नरसान् न स्प्रष्टव्यान् न धर्मान् आपन्नः. तेन=उच्यते स्रोत-आपन्न इति. सचेद् भगवन्स्रोत-आपन्नस्य=एवं भवेत् : मया स्रोत-आपत्ति-फलं प्राप्तम् इति, स एवतस्य=आत्म-ग्राहो भवेत् सत्त्व-ग्राहो जीव-ग्राहः पुद्गल-ग्राहो भवेद् इति.
9b) भगवान् आःअ : तत् किं मन्यसे सुभूते, अपि नु सकृदागामिन एवं भवति आमया सकृदागामि-फलं प्राप्तम् इति ?
सुभूतिर् आःअ : नो हि=इदं भगवन्, न सकृदागामिन एवं भवति : मयासकृदागामि-फलं प्राप्तम् इति. तत् कस्य हेतोः ? न हि स कश्चिद् धर्मो यःसकृदागामित्वम् आपन्नः. तेन=उच्यते सकृदागामि=इति.
9c) भगवान् आह : तत् किं मन्यसे सुभूते, अपि नु अनागामिन एवं भवति :मया=अनागामि-फलं प्राप्तम् इति ?
सुभूतिर् आह : नो हि=इदं भगवन्, न=अनागामिन एवं भवति :मया=अनागामि-फलं प्राप्तम् इति. तत् कस्य हेतोः ? न हि स भगवन् कश्चिद् धर्मोयो ऽनागामित्वम् आपन्नः. तेन=उच्यते ऽनागामि=इति.
9d) भगवान् आह : तत् किं मन्यसे सुभूते, अपि न्व् अर्हत एवं भवति :मया=अर्हत्त्वं प्राप्तम् इति ?
[p. 35] सुभूतिर् आह : नो हि=इदं भगवन्श् न=अर्हत एवं भवति : मया=अर्हत्त्वंप्राप्तम् इति. तत् कस्य हेतोः ? न हि स भगवन् कश्चिद् धर्मो यो ऽर्हन् नाम.तेन=उच्यते ऽर्हन्न् इति. सचेद् भगवन्न् अर्हत एवं भवेत् : मया=अर्हत्त्वं प्राप्तम् इति,स एव तस्य=आत्म-ग्राहो भवेत् सत्त्व-ग्राहो जीव-ग्राहः पुद्गल-ग्राहो भवेत्.
9e) तत् कस्य हेहोः ? अहम् अस्मि भगवंस् तथागतेन=अर्हतासम्यक्सम्बुद्धेन=अरणा-विहारिणाम् अग्र्यो निर्दिष्टः. अहम् अस्मि भगवन्न् अर्हन्वीतराग इति. सचेन् मम भगवन्न् एवं भवेत् : मया=अर्हत्त्वं प्राप्तम् इति, न मांतथागतो व्याकरिष्यत् : अरणा-विहारिणाम् अग्र्यः सुभूतिः कुल-पुत्रो न क्वचिद् विहरति,तेन=उच्यते ऽरणा-विहार्य् अरणा-विहारि=इति.
10a) भगवान् आह : तत् किं मन्यसे सुभूते, अस्ति स कश्चिद् धर्मो यस् तथागतेनदीपङ्करस्य तथागतस्य=अर्हतः सम्यक्सम्बुद्धस्य-अन्तिकाद् उद्गृहीतः ?
सुभूतिर् आह : नो हि=इदं भगवन्, न=अस्ति स कश्चिद् धर्मो यस् तथागतेनदीपङ्करस्य तथागतस्य=अर्हतः सम्यक्सम्बुद्धस्य=अन्तिकाद् उद्गृहीतः.
10b) भगवान् आह : यः कश्चित् सुभूते बोधिसत्त्व एवं वदेत् : अहं क्षेत्र-व्यूहान्निष्पादयिष्यामि=इति, स वितथं वदेत्. तत् कस्य हेतोः ? क्षेत्र-व्यूहाः क्षेत्र-व्यूहा इतिसुभूते, ’व्यूहास् ते तथागतेन भाषिताः. तेन=उच्यन्ते क्षेत्र-व्यूहा इति.
10c) तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन=एवम् अप्रतिष्ठितं चित्तमुत्पादयितव्यं [p. 36] यन् न क्वचित्-प्रतिष्ठितं चित्तम् उत्पादयितव्यम्, नरूप-प्रतिष्ठितं चित्तम् उत्पादयितव्यं नशब्द-गन्ध-रस-स्प्रष्टव्य-धर्म-प्रतिष्ठितं चित्तम् उत्पादयितव्यम्. तद् यथा=अपिनाम सुभूते पुरुषो भवेद् उपेत-कायो महा-कायो यत् तस्य=एवंरूप आत्म-भावःस्यात् तद् यथा=अपि नाम सुमेरुः पर्वत-राजा, तत् किं मन्यसे सुभूते अपि नु महान्स आत्मभवो भवेत् ?
सुभूतिर् आह : महान् स भगवन् महान् सुगत स आत्म-भावो भवेत्. तत् कस्य हेतोः? आत्म-भाव आत्म-भाब इति भगवन्न् a-भावः स तथागतेन भाषितः.तेन=उच्यते=आत्म-भाव इति. न हि भगवन् स भावो न=अभावः.तेन=उचयते=आत्म-भाव इति.
11. भगवान् आह : तत् किं मन्यसे सुभूते यावत्यो गङ्गायां महानद्यां वालुकास्तावत्य एव गङ्ग-नद्यो भवेयुः, तासु या वालुका अपि नु ता बहव्यो भवेयुः ?
सुभूतिर् आह : ता एव तावद् भगवन् बहव्यो गङ्गा-नद्यो भवेयुः, प्राग् एव यास्तासु गङ्गा-नदीषु वालुकाः.
भगवान् आह : आरोचयामि ते सुभूते प्रतिवेदयामि ते यावत्यस् तासु गङ्गा-नदीषुवालुका बवेयुस्, तावतो लोकधातून् कश्चिद् एव स्त्री वा पुरुषो वा सप्त-रत्न-परिपूर्णंकृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यो दानं दद्यात्, तत् किं मन्यसेसुभूते, अपि नु सा स्त्री वा पुरुषो वा ततो निदानं बहु पुण्य-स्कन्धं प्रसुनुयात् ?
[p. 37] सुभूतिर् आह : बहु भगवन् बहु सुगत स्त्री वा पुरुषो वा ततो निदानंपुण्य-स्कन्धं प्रसुनुयाद् अप्रमेयम् असंख्येयम्.
भगवान् आह : यश् च खलु पुनः सुभूते स्री वा पुरुषो वा तावतो लोक-धातून्सप्त-रत्न-परिपूर्णं कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यो दानंदद्यात्, यश् च कुलपुत्रो वा कुलदुहिता वा=इतो धर्म-पर्यायाद् अन्तशश् चतुष्पादिकामपि गाथाम् उद्गृह्य परेभ्यो देशयेत् सम्प्रकाशयेद्, अयम् एव ततो निदानं बहुतरंपुण्य-स्कन्धं प्रसुनुयाद् अप्रमेयम् असंख्येयम्.
12. अपि तु खलु पुनः सुभूते यस्मिन् पृथिवी-प्रदेश इतो धर्म-पर्यायाद् अन्तशश्चतुष्पादिकाम् अपि गाथाम् उद्गृह्य भाष्येत वा सम्प्रकाश्येत वा, स पृथिवी-प्रदेशश्चैत्य-भूतो भवेत् स-देव-मानुष-असुरस्य लोकस्य, कः पुनर् वादो य इमंधर्म-प्रयायं सकल-समाप्तं धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यश् चविस्तरेण सम्प्रकाशयिष्यन्तिश् परमेण ते सुभूते आश्चर्येण समन्वागता भविष्यनति.तस्मिंश् च सुभूते पृथिवी-प्रदेशे शास्ता विहरत्य् अन्यतर=अन्यतरो वाविज्ञगुरु-स्थानीयः.
13a) एवम् उकत आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : को नाम=अयं भगवन्धर्म-पर्यायाः, कथं च=एनं धारयामि ?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् : प्रज्ञापारमिता नाम=अयंसुभूते धर्म-पर्यायाः, एवं च=एनं धारय. तत् कस्य हेतोः ? या=एव सुभूतेप्रज्ञापारमिता [p.38] तथागतेन भाषिता सा=एव=a-पारमिता तथागतेन भाषिता.तेन=उच्यते प्रज्ञापारमिता=इति.
13b) तत् किं मन्यसे सुभूते अपि न्व् अस्ति स कश्चिद् धर्मो यस् तथागतेन भाषितः ?
सुभूतिर् आह : नो हि=इदं भगवन्श् न=अस्ति स कश्चिद् धर्मो यस् तथागतेन भाषितः.
13c) भगवान् आह : तत् किं मन्यसे सुभूते, यावत् त्रिसाहस्रमहासाहस्रे लोक-धातौपृथिवी-रजः कच्चित् तद् बहु भवेत् ?
सुभूतिर् आह : बहु भगवन बहु सुगत पृथिवी-रजो भवेत्. तत् कस्य हेतोः ? यत् तद्भगवन् पृथिवीरजस् तथागतेन भाषितम् a-रजस् तद् भगवंस् तथागतेन भाषितम्.तेन=उच्यते पृथिवी-रज इतिं यो ऽप्य् असौ लोक-धातुस् तथागतेन भाषितो ऽधातुः सतथागतेन भाषितः. तेन=उच्यते लोकधातुर् इति.
13d) भगवान् आह : तत् किं मन्यसे सुभूते द्वात्रिंशत्-महापुरुष-लक्षणैस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो द्रष्टव्यः ?
सुभूतिर् आह : नो हि=इदं भगवन्, न द्वात्रिंशत्-महापुरुष-लक्षणैस् तथागतो ऽर्हन्सम्यक्सम्बुद्धो द्रष्टव्यः. तत् कस्य हेतोः ? यानि हि तानि भगवन्द्वात्रिंशत्-महापुरुष-लक्षणानि तथागतेन भाषितानि, अलक्षणानि तानि भगवंस्तथागतेन भाषितानि. तेन=उच्यन्ते द्वात्रिंशत्-महापुरुष-लक्षणानि=इति.
[p. 39] 13e) भगवान् आह : यश् च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिनेगङ्गा-नदी-वालुका-समान् आत्म-भावान् परित्यजेत्, एवं परित्यजन्गङ्गा-नदी-वालुका-समान् कल्पांस् तान् आत्म-भावान् परित्यजेत्, यश् च=इतोधर्म-पर्यायाद् अन्तशश् चतुष्पादिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेत्सम्प्रकाशयेद्, अयम् एव ततो निदानं बहुतरं पुण्य-स्कन्धं प्रसुनुयादप्रमेयम् असम्ख्येयम्.
14a) अथ खल्व् आयुष्मान् सुभूतिर् धर्म-वेगेन-अश्रूणि प्रामुञ्चत्श् सो ऽश्रूणि प्रमृज्यभगवन्तम् एतद् अवोचत् : आश्चर्यं भगवन् परम-आश्चर्यं सुगत, यावद् अयंधर्म-पर्यायस् तथागतेन भाषितो, अग्र-यान-संप्रस्थितानां सत्त्वानाम् अर्थायश्रेष्ठ-यान-संप्रस्थितानां अर्थाय, यतो मे भगवञ् ज्ञानम् उत्पन्नम्. न मयाभगवञ् जात्व् एवंरूपो धर्मपर्यायः श्रुत-पूर्वः. परमेण ते भगवन्नाश्चर्येण समन्वागता बोधिसत्त्वा भविष्यन्ति य इह सूत्रे भाष्यमाणे श्रुत्वाभूत-संज्ञाम् उत्पादयिष्यन्ति. तत् कस्य हेतोः ? या च=एषा भगवन् भूत-संज्ञासा=एव=अभूत-संज्ञा. तस्मात् तथागतो भाषते भूत-संज्ञा भूत-संज्ञा=इति.
[p. 40] 14b) न मम भगवन् दुष्करं यद् अहम् इमं धर्म-पर्यायंभाष्यमाणम् अवकल्पयाम्य् अधिमुच्ये. ये ऽपि ते भगवन् सत्त्वा भविष्यन्त्य् अनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्च-शत्यां सद्-धर्म-विप्रलोपेवर्तमाने, य इमं भगवन् धर्म-पर्यायम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्तिपर्यवाप्स्यन्ति परेभ्यश् च विस्तरेण सम्प्रकाशयिष्यन्ति, ते परम-आश्चर्येणसमन्वागता भविष्यन्ति.
14c) अपि तु खलु पुनर् भगवन् न तेषाम् आत्म-संज्ञा प्रवर्तिष्यते, न सत्त्व-संज्ञान जीव-संज्ञा न पुद्गल-संज्ञा प्रवर्तिष्यते, न=अपि तेषां काचित् संज्ञा न=a-संज्ञाप्रवर्तते. तत् कस्य हेतोः ? या स भगवन्न् आत्म-संज्ञा सा=एव=a-संज्ञा. तत् कस्यहेतोः ? सर्व-संज्ञा-अपगता हि बुद्धा भगवन्तः.
14d) एवम् उक्ते भगवान् आयुष्मन्तम् सुभूतिम् एतद् अवोचत् : एवम् एतत् सुभूते एवमेतत्. परम-आश्चर्य-समन्वागतास् ते सत्त्वा भविष्यन्ति य इह सुभूते सूत्रेभाष्यमाणे न=उत्त्रसिष्यन्ति न सम्त्रसिष्यन्ति न संत्रासम् आपत्स्यन्तें तत् कस्य हेतोः? परम-पारमिता=इयं [p. 41] सुभूते तथागतेन भाषिता यद् उद=a-पारमिता. यांच सुभूते तथागतः परम-पारमितां भाषते, ताम् अपरिमाणा=अपि बुद्धाभगवन्तो भाषन्ते, तेन=उच्यते परम-पारमिता=इति.
14e) अपि तु खलु पुनः सुभूते या तथागतस्य क्षान्ति-पारमिता सा=एव=a-पारमिता.तत् कस्य हेतोः ? यदा मे सुभूते कलिङ्ग राज=अन्ग-प्रत्यङ्ग-मांसान्य् अच्छइत्सीत्,तस्मिन् समये=आत्म-संज्ञा वा सत्त्वसंज्ञा वा जीव-संज्ञा पुद्गल-संज्ञा वा न=अपिमे काचित् संज्ञा वा=a-संज्ञा वा बभूव. तत् कस्य हेतोः ? सचेत्=मे सुभूते तस्मिन्समये=आत्म-संज्ञा=अभविष्यत् व्यापाद-संज्ञा=अपि मे तस्मिन् समये ऽभविष्यत्. सचेत्सत्त्व=संज्ञा जीव-संज्ञा पुद्गल-संज्ञा=अभविष्यत्, व्यापाद-संज्ञा=अपि मे समयेऽभविष्यत्. तत् कस्य हेतोः ? अभिजानाम्य् अहं सुभूते ऽतीते ऽध्वनि पञ्च-जाति-शतानियद् अहं क्षान्तिवादी ऋषिर् अभूवम्. तत्र=अपि मे न=आत्म-संज्ञा बभूव, नसत्त्व-संज्ञा न जीव-संज्ञा न पुद्गल-सम्ज्ञा बभूव. तस्मात् तर्हि सुभूतेबोधिसत्त्वेन महासत्त्वेन सर्व-संज्ञा-विवर्जयित्वा=अनुत्तरायं सम्यक्सम्बोधौचित्तम् उत्पादयित्व्यम्. न रूप-प्रतिष्ठितं चित्तम् उत्पादयितव्यम्, नशब्द-गन्ध-रस-स्प्रष्टव्य-धर्म-प्रतिष्ठितं चित्तम् उत्पादयितव्यम्, नधर्म-प्रतिष्ठितम् चित्तम् उत्पादयितव्यम्, न अधर्म-प्रतिष्ठितं चित्तमुत्पादयितव्यम्, न क्वचित् प्रतिष्ठितम् [p. 42] चित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः ?यत् प्रतिष्ठितं तद् एव=अप्रतिष्ठितम्. तस्माद् एव तथागतो भाषते : अप्रतिष्ठितेनबोधिसत्त्वेन दानं दातव्यम्. नरूप-शब्द-गन्ध-रस-स्प्रष्टव्य-धर्म-प्रतिष्ठितेन दानं दातव्यम्.
14f) अपि तु खलु पुनः सुभूते बोधिसत्वेन=एवंरूपो दान-परित्यागः कर्तव्यःसर्व-सत्त्वानाम् अर्थाय. तत् कस्य हेहोः या च=एषा सुभूते सत्त्व-संज्ञासा=एव=a-संज्ञा. य एवं ते सर्व-सत्त्वास् तथागतेन भाषितास् त एव=a-सत्त्वः. तत्कस्य हेतोः ? भूत-वादी सुभूते तथागतः सत्यवादी तथावाद्य् अनन्यथावादीतथागतः. न वितथ-वादी तथावाद्य् अनन्यथावादी तथागतः सत्यवादी तथावाद्यनन्यथावादी तथागत. न वितथ-वादी तथागतः.
14g) अपि तु खलु पुनः सुभूते यस् तथागतेन धर्मो ऽभिसम्बुद्धो देशितो निध्यातो,न तत्र सत्यं न मृषा. तद्यथा=अपि नाम सुभूते पुरुषो ऽन्धकार-प्रविष्टो नकिंचिद् अपि पश्येत्, एवं वस्तु पतितो बोधिसत्त्वो द्रष्टव्यो यो वस्तु-पतितो दानंपरित्यजति. तद्यथा=अपि नाम सुभूते चक्षुष्मान् पुरुषः प्रभातायां रात्रौ सूर्येऽभ्युद्गते नानाविधानि रूपाणि पश्येत्, एवम् a-वस्तु-पतितो बोधिसत्त्वो द्रष्टव्यो योऽवस्तु-पतितो दानं परित्यजति.
14h) अपि तु खलु पुनः सुभूते ये कुलपुत्रा वा कुलदुहितरो वा=इमं [p. 43]धर्म-पर्यायम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यश् चविस्तरेण सम्प्रकाशयिष्यन्ति, ज्ञातास् ते सुभूते तथागतेन बुद्ध-चक्षुषा, बुद्धास् तेतथागतेन. सर्वे ते सुभूते सत्त्वा अप्रमेयम् असम्ख्ययं पुण्य-स्कन्धंप्रसविष्यन्ति प्रतिग्रहीष्यन्ति.
15a) यश् च खलु पुनः सुभूते स्त्री वा पुरुषो वा पूर्व-आह्न-काअ-समयेगङ्गा-नदी-वालुका-समान् आत्म-भावान् परित्यजेत्, एवं मध्य-आह्न-काल-समयेगङ्गा-नदी-वालुका-समान् आत्म-भावान् परित्यजेत्, अनेन पर्यायेण बहूनिकल्प-कोटि-नियुत-शतसहस्राण्य् आत्म-भावान् परित्यजेत् ; यश् च=इमंधर्म-पर्यायं श्रुत्वा न प्रति क्षिपेत्, अयम् एव ततो निदानं बहुतरंपुण्य-स्कन्धं प्रसुनुयाद् अप्रमेयम् असम्ख्येयम्. कः पुनर् वादो योलिखित्वा=उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् परेभ्यश् च विस्तरेणसम्प्रकाशयेत्.
15b) अपि तु खलु पुनः सुभूते ऽचिन्त्यो ऽतुलुयो ऽयं धर्म-पर्यायः. अयं च सुभूतेधर्म-पर्यायास् तथागतेन भाषितो ऽग्र-यान-सम्प्रस्थितानाम् सत्त्वानाम् अर्थाय, यैमं धर्म-पर्यायम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यश्[p. 44] च विस्तरेण सम्प्रकाशयिष्यन्तिश् ज्ञातास् ते सुभूते तथागतेन बुद्ध-ज्ञानेन,दृष्टास् ते सुभूते तथागतेन बुद्ध-चक्षुषा, बुद्धास् ते तथागतेन. सर्वे ते सुभूतेसत्त्वा अप्रमेयेण पुण्य-स्कन्धेन समन्वागता भविष्यन्ति,अचिन्त्येन=अतुल्येन=अमाप्येन=अपरिमाणेन पुण्य-स्कन्धेन समन्वागता भविष्यन्ति.सर्वे ते सुभूते सत्त्वाः समांशेन बोधिं धारयिष्यन्ति. तत् कस्य हेतोः ? न हिशक्यं सुभूते ऽयं धर्म-पर्यायो हीन-अधिमुक्तिकैः सत्त्वैः श्रोतुंन=आत्म-द्क्ष्टिकैर् न सत्त्व-दृष्टिकैर् न जीव-दृष्टिकैर् न पुद्गल-दृष्टिकैः.न=अबोधिसत्त्व-प्रतिज्ञैः सत्त्वैः शक्यम् अयं धर्म-पर्यायः श्रोतुं वा=उद्ग्रहीतुंवा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा. न=इदं स्थानं विद्यते.
15c) अपि तु खलु पुनः सुभूते यत्र पृथिवीप्रदेश इदं सूत्रं प्रकाशयिष्यते,पूजनीयः स पृथिवीप्रदेशो भविष्यति स-देव-मानुष-असुरस्य लोकस्य, वन्दनीयःप्रदक्षिणीयश् च स पृथिवीप्रदेशो भविष्यति, चैत्य-भूतः स पृथिवीप्रदेशो भविष्यति.
16a) अपि तु ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा=इमान् एवंरूपान् सूत्रान्तानुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्तिपरेभ्यश् च विस्तरेण सम्प्रकाशयिष्यन्ति, [p. 45] ते परिभूत भविष्यन्तिश् सुपरिभूताश्च भविष्यन्ति. तत् कस्य हेतोः ? यानि च तेषां सुभूते सत्त्वानां पौर्वजन्मिकान्यशुभानि कर्माणि कृतान्य् अपाय-संवर्तनीयानि, दृष्ट एव धर्मे तया परिभूततयातानि पौर्वजन्मिकान्य् अशुभानि कर्माणि क्षपयिष्यन्ति, बुद्ध-बोधिं च=अनुप्राप्स्यन्ति.
16b) तत् कस्य हेतोः ? अभिजानाम्य् अहं सुभूते ऽतीते ऽध्वन्य् असंख्येयैः कल्पैरसंख्येयतरैर् दीपङ्करस्य तथागतस्य =अर्हतः सम्यक्सम्बुद्धस्य परेणपरतरें चतुर्-अशीति-बुद्ध-कोटि-नियुत-शतसहस्राण्य् अभूवन् ये मया आरागिताआराग्या न विरागिताः. यच् च मया सुभूते ते बुद्धा भगवन्त आरागिताः. यच् चमया सुभूते ते बुद्धा भगवन्त आरागिता आराग्या न विरागिता, यच् पश्चिमे कालेपश्चिमे समये पश्चिमायां पञ्चशत्यां सद्-धर्म-विप्रलोप-काले वर्तमान इमानेवंरूपान् सूत्रान्तान् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवप्स्यन्ति परेभ्यश् चविस्तरेण सम्प्रकाशयिष्यन्ति, अस्य खलु पुनः सुभूते पुण्य-स्कन्धस्य=अन्तिकाद् असौपौर्वकः पुण्य-[p.46]-स्कन्धः शततमीम् अपि कालं न=उपैतेइ, सहस्रतमीं अपिशतसहस्रतमीम् अपि, कोटितमीम् अपि कोटि-शततमीम् अपि कोटि-नियुत-शतसहस्रतमीम् अपि,सम्ख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि यावद् औपम्यम् अपिन क्षमते.
16c) सचेत् पुनः सुभूते तेषाम् कुलपुत्राणां कुलदुहित्रीणां वा=अहं पुण्य-स्कन्धंभाषेयम्, यावत् ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन् समये पुण्य-स्कन्धंप्रसविष्यन्ति प्रतिग्रहीष्यन्ति, उन्मादं सत्त्वा अनुप्राप्नुयुश् चित्त-विक्षेपं वा गच्छेयुः.अपि तु खलु पुनः सुभूते ऽचिन्त्यो ऽयं धर्म-पर्यायस् तथागतेन भाषितः,अस्य=अचिन्त्य एव विपाकः प्रतिकाङ्क्षितव्यः.
17a) अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : कथं भगवन्बोधिसत्त्व-यान-सम्प्रस्थितेन स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तंप्रग्रहीतव्यम् ?
[p. 47] भगवान् आह : इह सुभूते बोधिसत्त्व-यान-सम्प्रस्थितेन=एवं चित्तमुत्पादयितव्यं : सर्वे सत्त्वा मया=अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितयाः.एवं च सत्त्वान् परिनिर्वाप्य, न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः ?सचेत् सुभूते बोधिसत्त्वस्य सत्त्व-संज्ञा वा, यावत् पुद्गल-संज्ञा वा प्रवर्तेत, न सबोधिसत्त्व इति वक्तव्यः. तत् कस्य हेतोः ? न=अस्ति सुभूते स कश्चिद् धर्मो योबोधिसत्त्व-यान-सम्प्रस्थितो नाम.
17b) तत् किं मन्यसे सुभूते अस्ति स कश्चिद् धर्मो यस् तथागतेन दीपङ्करस्यतथागतस्य=अन्तिकाद् अनुत्तरां सम्यक्सम्बोधिम् अभिसम्बुद्धः ?
एवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : यथा=अहं भगवन् भगवतोभाषितस्य=अर्थम् आजानामि, न=अस्ति स भगवन् कश्चिद् धर्मो यस् तथागतेनदीपङ्करस्य तथागतस्य=अर्थतः सम्यक्सम्बुद्धस्य=अन्तिकाद् अनुत्तरांसम्यक्सम्बोधिम् अभिसम्बुद्धः.
एवम् उक्ते भगवान् आयुष्मन्तम् सुभूतिम् एतद् अवोचत् : एवम् एतत् सुभूते एवम् एतत्,न=अस्ति सुभूते स कश्चिद् धर्मो यस तथागतेन दीपङ्करस्य तथागतस्य=अर्हतःसम्यक्सम्बुद्धस्य=अन्तिकाद् अनुत्तरां सम्यक्सम्बोधिम् अभिसम्बुद्धः. सचेत् पुनःसुभूते कश्चिद् धर्मस् तथागतेन=अभिसम्बुद्धो ऽभविष्यत्, न मां दीपङ्करस्तथागतो व्याकरिष्यत् : भविष्यसि त्वं माणव-अनागते ऽध्वनि शाक्यमुनिर् नामतथागतो ऽर्हन् सम्यक्सम्बुद्ध इति. यस्मात् तर्हि सुभूते तथागतेन=अर्हतासम्यक्सम्बुद्धेन [p. 48] न=अस्ति स कश्चिद् धर्मो यो ऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धस्, तस्माद् अहं दीपङ्करेण तथागतेन व्याकृतो : भविष्यसि त्वंमाणव-अनागते ऽध्वनि शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धः.
17c) तत् कस्य हेतोः ? तथागत इति सुभूते भूत-तथताया एतद् अधिवचनं.
17d) यः कश्चित् सुभूत एवं वदेत् : तथागतेन=अर्हता सम्यक्सम्बुद्धेन=अनुत्तरासम्यक्सम्बोधिर् अभिसम्बुद्धा=इति, स वितथं वदेत्, अभ्याचक्षीत मां स सुभूतेअसता=उद्गृहीतेन. तत् कस्य हेतोः ? न=अस्ति सुभूते स कश्चिद् धर्मो यस्तथागतेन=अनुत्तरां सम्यक्सम्बोधिम् अभिसम्बुद्धः. यश् च सुभूते तथागतेनधर्मो ऽभिसम्बुद्धो देशितो वा, तत्र न सत्यं न मृषा. तस्मात् तथागतो भाषतेसर्व-धर्मा बुद्ध-धर्मा इति. तत् कस्य हेतोः ? सर्व-धर्मा इति [p. 49] सुभूतेअ-धर्मास् तथागततेन भाषिता. तस्माद् उच्यन्ते सर्व-धर्मा बुद्ध-धर्मा इति.
17e) तद् यथा=अपि नाम सुभूते पुरुषो भवेद् उपेतकायो महाकायः.
आयुष्मान् सुभूतिर् आह : यो ऽसौ भगवंस् तथागतेन पुरुषो भाषित उपेतकायोमहाकाय इति, a-कायः स भगवंस् तथागतेन भाषितः तेन=उच्यते=उपेतकायोमहाकय इति.
17f) भगवान् आह : एवम् एतत् सुभूते. यो बोधिसत्त्वो एवं वदेत् : अहं सत्त्वान्परिनिर्वापयिष्यामि=इति, न स बोधिसत्त्व इति वक्तव्यः. तत् कस्य हेतोः, अस्ति सुभूते सकश्चिद् धर्मो यो बोधिसत्त्वो नाम ?
सुभूतिर् आह : नो हि=इदं भगवन्श् न=अस्ति स कश्चिद् धर्मो यो बोधिसत्त्वो नाम.
भगवान् आह : सत्त्वाः सत्त्वा इति सुभूते a-सत्त्वास् ते तथागतेन भाषितास्,तेन=उच्यन्ते सत्त्वा इति. तस्मात् तथागतो भाषते : निरात्मानः सर्व-धर्मा निःसत्त्वाःनिर्जीवा निष्पुद्गलाः सर्व-धर्मा इति.
17g) यः सुभूते बोधिसत्त्व एवं वदेत् : अहं क्षेत्र-व्यूहान् [p. 50]निष्पादयिष्यामि=इति, सो ऽपि तथा=एव वक्तव्यः. तत् कस्य हेतोः ? क्षेत्र-व्यूहाक्षेत्र-व्यूहा इति सुभूते ऽव्यूहास् ते तथागतेन भाषिताःश् तेन=उच्यन्ते क्षेत्र-व्यूहाइति.
17h) यः सुभूते बोधिसत्त्वो निरात्मानो धर्मा निरात्मानो धर्मा इत्य् अधिमुच्यते, सतथागतेन=अर्हता सम्यक्सम्बुद्धेन बोधिसत्त्वो महासत्त्व इत्य् आख्यातः.
18a) भगवान् आह : तत् किं मन्यसे सुभूते, संविद्यते तथागतस्य मांस-चक्षुः ?
सुभूतिर् आह : एवम् एतद् भगवन्श् संविद्यते तथागतस्य मांसचक्षुः.
भगवान् आह : तत् किं मन्यसे सुभूते, संविद्यते तथागतस्य दिव्यं चक्षुः ?
सुभूतिर् आह : एवम् एतद् भगवन्श् संविद्यते तथागतस्य दिव्यं चक्षुः.
भगवान् आह : तत् किं मन्यसे सुभूते, संविद्यते तथागतस्य प्रज्ञा-चक्षुः ?
सुभूतिर् आह : एवम् एतद् भगवन्श् संविद्यते तथागतस्य प्रज्ञा-चक्षुः.
भगवान् आह : तत् किं मन्यसे सुभूते, संविद्यते तथागतस्य धर्म-चक्षुः ?
सुभूतिर् आह : एवम् एतद् भगवन्श् संविद्यते तथागतस्य धर्म-चक्षुः.
[p. 51] भगवान् आह : तत् किं मन्यसे सुभूते, संविद्यते तथागतस्य बुद्ध-चक्षुः?
सुभूतिर् आह : एवम् एतद् भगवन्, संविद्यते तथागतस्य बुद्ध-चक्षुः.
18b) भगवान् आह : तत् किं मन्यसे सुभूते, यावन्त्यो गङ्गायां महा-नद्यांवालुका, अपि नु ता वालुकास् तथागतेन भाषिताः ?
सुभूतिर् आह : एवम् एतद् भगवन्न्, एवम् एतत् सुगत, भाषितास् तथागतेन वालुकाः.
भगवान् आह : तत् किं मन्यसे सुभूते यावन्त्यो गङ्गा-नद्यो भवेयुः, तासु यावालुकास् तावन्तश् च लोकधातवो भवेयुः, कच्चिद् बहवस् ते लोकधातवो भवेयुः ?
सुभूतिर् आह : एवम् एतद् भगवन्न्, एवम् एतत् सुगत, बहवस् ते लोक-धातवोभवेयुः.
भगवान् आह : यावन्तः सुभूते तेषु लोक-धातुषु सत्त्वास् तेषाम् अहं नानाभावांचित्त-धारां प्रजानामि. तत् कस्य हेतोः ? चित्त-धारा चित्त-धारा=इति सुभूतेअ-धारा=एषा तथागतेन भाषितास्. तेन=उच्यते चित्त-धारा=इति. तत् कस्य हेतोः ? अतीतंसुभूते चित्तं न=उपलभ्यते, प्रत्युत्पन्नं चित्तं न=उपलभ्यते.
19. तत् किं मन्यसे सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा=इमंत्रिसाहस्रमहासाहस्रं लोकधातुं [p. 52] सप्त-रत्न-परिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यो दानं दद्यात्, अपि नु स कुलपुत्रो वा कुलदुहिता वाततो निदानं बहु पुण्य-स्कन्धं प्रसुनुयात् ?
सुभूतिर् आह : बहु भगवन् बहु सुगत.
भगवान् आह : एवम् एतत् सुभूते एवम् एतत्, बहु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्य-स्कन्धं प्रसुनुयाद्. तत् कस्य हेतोः ? पुण्य-स्कन्धः पुण्य-स्कन्धैति सुभूते a-स्कन्धः स तथागतेन भाषितः. तेन=उच्यते पुण्य-स्कन्ध इति. सचेत्सुभूते पुण्य-स्कन्धो ऽभविष्यत्, न तथागतो ऽभाषिष्यत् पुण्य-स्कन्धःपुण्य-स्कन्ध इति.
20a) तत् किं मन्यसे सुभूते रूप-काय-परिनिष्पत्त्या तथागतो द्रष्टव्यः ?
सुभूतिर् आह : नो हि=इदं भगवन्, न रूप-काय-परिनिष्पत्त्या तथागतो द्रष्टव्यः.तत् कस्य हेतोः ? रूप-काया-परिनिष्पत्ती रूपकाय-परिनिष्पत्तिर् इति भगवन् अपरिनिष्पत्तिरेषा तथागतेन भाषिता. तेन=उच्यते रूपकाय-परिनिष्पत्तिर् इति.
20b) भगवान् आह : तत् किं मन्यसे सुभूते, लक्षण-सम्पदा तथागतो द्रष्टव्यः?
सुभूतिर् आह : नो हि=इदं भगवन्, न लक्षण-सम्पदा [p. 53] तथागतो द्रष्टव्यः.तत् कस्य हेतोः ? या=एषा भगवंल् लक्षण-सम्पत् तथागतेन भाषिता,a-लक्षण-सम्पद् इति.
21a) भगवान् आह : तत् किं मन्यसे सुभूते, अपि नु तथागतस्य=एवं भवति : मयाधर्मो देशित इति ?
सुभूतिर् आह : नो हि=इदं भगवन्, न तथागतस्य=एवं भवति : मया धर्मो देशितैति.
भगवान् आह : यः सुभूते ऽसता=उद्गृहीतेन. तत् कस्य हेतोः ? धर्म-देशनाधर्म-देशना=इति सुभूते, न=अस्ति स कश्चिद् धर्मो यो धर्म-देशनानाम=उपलभ्यते.
21b) एवम् उक्त आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : असित् भगवन् केचित् सत्त्वाभविष्यन्त्य् अनागते ऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्च-शत्यांसद्-धर्म-विप्रलोपे वर्तमाणे य इमान् एवं रूपान् धर्माञ्श्रुत्वा=अभिश्रद्दधास्यन्ति ?
भगवान् आह : न ते सुभूते सत्त्वा न=a-सत्त्वाः. तत् कस्य हेतोः ? सत्त्वाः सत्त्वा इतिसुभूते सर्वे ते सुभूते [p. 54] a-सत्त्वास् तथागतेन भाषिताः तेन=उच्यन्ते सत्त्वा इति.
22. तत् किं मन्यसे सुभूते, अपि न्व् अस्ति स कश्चिद् धर्मो यस् तथागतेन=अनुत्तरांसम्यक्सम्बोधिम् अभिसम्बुद्धः ?
आयुष्मान् सुभूतिर् आह : नो हि=इदं भगवन् न=अस्ति स भगवन् कश्चिद् धर्मो यस्तथागतेन=अनुत्तरां सम्यक्सम्बोधिम् अभिसम्बुद्धः.
भगवान् आह : एवम् एतत् सुभूते एवम् एतत्, अणुर् अपि तत्र धर्मो न संविद्यतेन=उपलभ्यते. तेन=उच्यते ऽनुत्तरा सम्यक्सम्बोधिर् इति.
23. अपि तु खलु पुनः सुभूते समः स धर्मो न तत्र किंचिद् विषमम्. तेन=उच्यतेऽनुत्तरा सम्यक्सम्बोधिर् इति. निरात्मत्वेन निःसत्त्वत्वेन निर्जीवत्वेन निष्पुद्गलत्वेन समासा=अनुत्तरा सम्यक्सम्बोधिः सर्वैः कुशलैर् धर्मैर् अभिसम्बुध्यते. तत् कस्य हेतोः? कुशला धर्माः कुशला धर्मा इति सुभूते a-धर्मश् च=एव ते तथागतेन भाषिताः.तेन|उच्यन्ते कुशला धर्मा इति.
24. यश् च खलु पुनः सुभूते स्त्री वा पुरुषो वा यावन्तस् त्रिसाहस्रमहासाहस्रे [p.55] लोकधातौ सुमेरवः पर्वत-राजानस् तावतो राशीन् सप्तानां रत्नानामभिसंहृत्य तथागतेभ्यो ऽर्हद्भ्यः सम्यकसम्बुद्धेभ्यो दानं दद्यात्, यश् चकुलपुत्रो वा कुलदुहिता वा=इतः प्रज्ञापरमिताया धर्मपर्यायाद् अन्तशश् चतुष्पादिकामपि गाथाम् उद्गृह्य परेभ्यो देशयेद्, अस्य सुभूते पुण्य-स्कन्धस्य=असौ पौर्वकःपुण्य-स्कन्धः शततमीम् अपि कलां न=उपैति यावद् उपनिषदम् अपि न क्षमते.
25. तत् किं मन्यसे सुभूते अपि नु तथागतस्य=एवं भवति : मया सत्त्वाः परिमोचिताइति ? न खलु पुनः सुभूते एवं द्रष्टव्यं. तत् कस्य हेतोः ? न=अस्ति सुभूते कश्चित्सत्त्वो यस् तथागतेन परिमोचितः. यदि पुनः सुभूते कश्चित् सत्त्वो ऽभविष्यत् यस्तथागतेन परिमोचितः स्यात्, स एव तथागतस्य=आत्म-ग्राहो ऽभविष्यत्, सत्त्व-ग्राहोजीव-ग्राहः पुद्गल-ग्राहो ऽभविष्यत्. आत्म-ग्राह इति सुभूते अग्राह एष तथागतेनभाषितः. स च बालपृथग्-जनैर् उद्गृहीतः. बालपृतहग्-जना इति सुभूते a-जना एव [p.56] ते तथागतेन भाषिताः. तेन=उच्यन्ते बालपृथग्-जना इति.
26a. तत् किं मन्यसे सुभूते, लक्षण-सम्पदा तथागतो द्रष्टव्यः ?
सुभूतिर् आह : नो हि=इदं भगवन्, यथा=अहं भगवतो भाषितस्य=अर्थम् आजानामिन लक्षण-सम्पदा तथागतो द्रष्टव्यः.
भगवान् आह : साधु साधु सुभूते, एवम् एतत् सुभूते एवम् एतद्, यथा वदसि : नलक्षण-सम्पदा तथागतो द्रष्टव्यः. तत् कस्य हेतोः ? सचेत् पुनः सुभूतेलक्षण-सम्पदा तथागतो द्रष्टव्यो ऽभविष्यत्, राजा=अपि चक्रवर्ती तथागतोऽभविष्यत्. तस्मान् न लक्षण-सम्पदा तथागतो द्रष्टव्यः.
आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् : यथा=अहं भगवतो भाषितस्य=अर्थमाजानामि, न लक्षण-सम्पदा तथागतो द्रष्टव्यः.
अथ खलु भगवांस् तस्यां वेलायाम् इमे गाथे अभाषत :
ये मां रूपेण च=अद्राक्षुर्
ये मां घोषेण च=अन्वयुः
मिथ्या-प्रहाण-प्रसृता
न मां द्रक्ष्यन्ति ते जनाः
[p. 57] 26b) धर्मतो बुद्धा द्रष्टव्या
धर्मकाया हि नायकाः
धर्मता च न विज्ञेया
न सा शाक्या विजानितुं.
27. तत् किं मन्यसे सुभूते लक्षण-सम्पदा तथागतेन=अनुत्तरा सम्यक्सम्बोधिरभिसम्बुद्धा ? न खलु पुनस् ते सुभूते एवं द्रष्टव्यं. तत् कस्य हेतोः ? न हिसुभूते लक्षण-सम्पदा तथागतेन=अनुत्तरा सम्यक्सम्बोधिर् अभिसम्बुद्धा स्यात्. नखलु पुनस् ते सुभूते कश्चिद् एवं वदेत् : बोधिसत्त्व-[p. 58]यान-सम्प्रस्थितैह्कस्यचिद् धर्मस्य विनाशः प्रज्ञ्प्त उच्छेदो वा=इति. न खलु पुनस् ते सुभूते एवंद्रष्टव्यम्. तत् कस्य हेतोः ? न बोधिसत्त्व-यान-सम्प्रस्थितैः कस्यचिद् धर्मस्यविनाशः प्रज्ञप्तो न=उच्छेदः.
28. यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा गङ्गानदी-वालुका-समांल्लोकधातून् सप्त-रत्न-अप्रिपूर्णान् कृत्वा तथागतेभ्यो ऽर्हद्भ्यःसम्यक्सम्बुद्धेभ्यो दानं दद्यात्, यश् च बोधिसत्त्वो निरात्मकेष्व् अनुत्पत्तिकेषुधर्मेषु क्षान्तिं प्रतिलभते, अयम् एव ततो निदानं बहुतरं पुण्य-स्कन्धःप्रसवेद् अप्रमेयम् असम्ख्येयम्. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनपुण्य-स्कन्धः परिग्रहीतव्यः.
आयुष्मान् सुभूतिर् आह : ननु भगवन् बोधिसत्त्वेन पुण्य-स्कन्धः परिग्रहीतव्यः ?
भगवान् आह : परिग्रहीतव्यः सुभूते न=उद्ग्रहीतव्यः.
[p. 59] तेन=उच्यते परिग्रहीतव्य इति.
29. अपि तु खलु पुनः सुभूते यः कश्चिद् एवं वदेत् : तथागतो गच्छति वा=आगच्छतिवा, तिष्टति वा निषीदति वा शय्यां वा कल्पयति, न मे सुभूते स भाषितस्य=अर्थमाजानाति. तत् कस्य हेतोः ? तथागत इति सुभूते उच्यते न क्वचिद्-गतो न कुतश्चिदागतः. तेन=उच्यते तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति.
30a) यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावन्तस्त्रिसाहस्र-महासाहस्रे लोकधातौ पृथिवी-रजांसि तावतां लोकधातूनाम् एवंरूपंमषिं कुर्यात् यावद् एवम् असंक्येयेन वीर्येण तद् यथा=अपि नामपरमाणु-संचयः, तत् किं मन्यसे सुभूते अपि नु बहुः स परमाणु-संचयो भवेत्? सुभूतिर् आह : एवम् एतत् भगवन्न्, एवम् एतत् सुगत, बहुः स परमाणु-संचयोभवेत्. तत् कस्य हेतोः ? सचेद् भगवन् बहुः परमाणु-संचयो ऽभविष्यत्, नभगवन् अवक्ष्यत् परमाणु-संचय इति. तत् कस्य हेतोः ? यो ऽसौ भगवन्परमाणु-संचयस् [p. 60] तथागतेन भाषितः, a-संचयः स तथागतेन भाषितः.तेन=उच्यते परमाणु-संचय इति.
30b) यश् च तथागतेन भाषितस् त्रिसाहस्रमहासाहस्रो लोकधातुर् इति, a-धातुः सतथागतेन भाषितः. तेन=उच्यते त्रिसाहस्रमहासाहस्रो लोकधातुर् इति. तत् कस्य हेतोः ?सचेद् भगवन् लोक-धातुर् अभविष्यत्, स एव पिण्ड-ग्राह इति. भगवान् आह :पिण्ड-ग्राहस् तथागतेन भाषितः. तेन=उच्यते पिण्ड-ग्राह इति. भगवान् आह :पिण्ड-ग्राहश् च=एव सुभूते ऽव्यवहारो ऽनभिलप्यः. न स धर्मो न=अधर्मः, स चबालपृथग्जनैर् उद्गृहीतः.
31a) तत् कस्य हेतोः ? यो हि कश्चित् सुभूते एवं वदेत् : आत्म-दृष्टिस् तथागतेनभाषिता सत्त्व-दृष्टिर् जीव-दृष्टिः पुद्गल-दृष्तिस् तथागतेन भाषिता, अपि नु स सुभूतेसम्यग्वदमानो वदेत् ?
सुभूतिर् आह : नो हि=इदं भगवन् नो हि=इदं सुगत, न सम्यग्-वदमानो वदेत्. तत्कस्य हेतोः ? या सा भगवन्न् आत्मदृष्टिस् तथागतेन भाषिता, a-दृष्टिः सातथागतेन भाषिता. तेन=उच्यते=आत्म-दृष्टिर् इति.
31b) भगवान् आह : एवं हि सुभूते बोधिसत्त्व-यान-सम्प्रस्थितेन सर्व-धर्माज्ञातव्या द्रष्टव्या [p. 61] अधिमोक्तव्याः. तथा च ज्ञातव्या द्रष्टव्या अधिमोक्तव्याःयथा न धर्म-संज्ञा प्रत्युपस्थाहे. तत् कस्य हेतोः ? धर्म-संज्ञाधर्म-संज्ञा=इति सुभूते a-संज्ञा=एषा तथागतेन भाषिता. तेन=उच्यतेधर्म-संज्ञा=इति.
32a) यश् च खलु पुनः सुभूते बोधिसत्त्व महासत्त्वो ऽप्रमेयान् असम्ख्येयांल्लोकधातून् सप्त-रत्न-परिपूर्णं कृत्वा तथागतेभ्यो ऽर्हद्भ्यःसम्यक्सम्बुद्धेभ्यो दानं दद्यात्, यश् च कुलपुत्रो वा कुलदुहिता वा=इतःप्रज्ञापारमिताय धर्म-पर्यायाद् अन्तशश् चतुष्पादिकाम् अपि गाथाम् उद्गृह्य धारयेद्देशयेद् वाचयेत् पर्यवाप्नुयात् परेभ्यश् च विस्तरेण सम्प्रकाशयेद्, अयम् एव ततोनिदानं बहुतरं पुण्य-स्कन्धं प्रसुनुयाद् अप्रमेयम् असम्ख्येयम्. कथं चसम्प्रकाशयेत् ? यथा न प्रकाशयेत्. तेन=उच्यते सम्प्रकाशयेद् इति.
[p. 62]
तारका तिमिरं दीपो
माया-अवश्याय बुद्बुदं
सुपिनं विद्युद् अभ्रं च
एवं द्रष्टव्यं संस्कृतं
32b) इदम् अवोचद् भगवान्. आत्तमनाः स्थविर सुभूतिस्, ते चभिक्षु-भिक्षुण्य्-उपासकोपासिकास् ते च बोधिसत्त्वाः स-देव-मानुष-असुर-गन्धर्वश् चलोको भगवतो भाषितम् अभ्यनन्दन्न् इति.
[p. 63] आर्य वज्रच्छेदिका भगवती प्रज्ञापारमिता समाप्ता.

*
Copyright (C) KOUDA Ryoshu
@Bonbungakukenkyujo.
All Rights Reserved.